Declension table of ?lālayitavya

Deva

MasculineSingularDualPlural
Nominativelālayitavyaḥ lālayitavyau lālayitavyāḥ
Vocativelālayitavya lālayitavyau lālayitavyāḥ
Accusativelālayitavyam lālayitavyau lālayitavyān
Instrumentallālayitavyena lālayitavyābhyām lālayitavyaiḥ lālayitavyebhiḥ
Dativelālayitavyāya lālayitavyābhyām lālayitavyebhyaḥ
Ablativelālayitavyāt lālayitavyābhyām lālayitavyebhyaḥ
Genitivelālayitavyasya lālayitavyayoḥ lālayitavyānām
Locativelālayitavye lālayitavyayoḥ lālayitavyeṣu

Compound lālayitavya -

Adverb -lālayitavyam -lālayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria