Declension table of ?lālayiṣyantī

Deva

FeminineSingularDualPlural
Nominativelālayiṣyantī lālayiṣyantyau lālayiṣyantyaḥ
Vocativelālayiṣyanti lālayiṣyantyau lālayiṣyantyaḥ
Accusativelālayiṣyantīm lālayiṣyantyau lālayiṣyantīḥ
Instrumentallālayiṣyantyā lālayiṣyantībhyām lālayiṣyantībhiḥ
Dativelālayiṣyantyai lālayiṣyantībhyām lālayiṣyantībhyaḥ
Ablativelālayiṣyantyāḥ lālayiṣyantībhyām lālayiṣyantībhyaḥ
Genitivelālayiṣyantyāḥ lālayiṣyantyoḥ lālayiṣyantīnām
Locativelālayiṣyantyām lālayiṣyantyoḥ lālayiṣyantīṣu

Compound lālayiṣyanti - lālayiṣyantī -

Adverb -lālayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria