Declension table of ?lālayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelālayiṣyamāṇā lālayiṣyamāṇe lālayiṣyamāṇāḥ
Vocativelālayiṣyamāṇe lālayiṣyamāṇe lālayiṣyamāṇāḥ
Accusativelālayiṣyamāṇām lālayiṣyamāṇe lālayiṣyamāṇāḥ
Instrumentallālayiṣyamāṇayā lālayiṣyamāṇābhyām lālayiṣyamāṇābhiḥ
Dativelālayiṣyamāṇāyai lālayiṣyamāṇābhyām lālayiṣyamāṇābhyaḥ
Ablativelālayiṣyamāṇāyāḥ lālayiṣyamāṇābhyām lālayiṣyamāṇābhyaḥ
Genitivelālayiṣyamāṇāyāḥ lālayiṣyamāṇayoḥ lālayiṣyamāṇānām
Locativelālayiṣyamāṇāyām lālayiṣyamāṇayoḥ lālayiṣyamāṇāsu

Adverb -lālayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria