Declension table of lālāyitavya

Deva

MasculineSingularDualPlural
Nominativelālāyitavyaḥ lālāyitavyau lālāyitavyāḥ
Vocativelālāyitavya lālāyitavyau lālāyitavyāḥ
Accusativelālāyitavyam lālāyitavyau lālāyitavyān
Instrumentallālāyitavyena lālāyitavyābhyām lālāyitavyaiḥ
Dativelālāyitavyāya lālāyitavyābhyām lālāyitavyebhyaḥ
Ablativelālāyitavyāt lālāyitavyābhyām lālāyitavyebhyaḥ
Genitivelālāyitavyasya lālāyitavyayoḥ lālāyitavyānām
Locativelālāyitavye lālāyitavyayoḥ lālāyitavyeṣu

Compound lālāyitavya -

Adverb -lālāyitavyam -lālāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria