Declension table of ?lālāyiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelālāyiṣyamāṇā lālāyiṣyamāṇe lālāyiṣyamāṇāḥ
Vocativelālāyiṣyamāṇe lālāyiṣyamāṇe lālāyiṣyamāṇāḥ
Accusativelālāyiṣyamāṇām lālāyiṣyamāṇe lālāyiṣyamāṇāḥ
Instrumentallālāyiṣyamāṇayā lālāyiṣyamāṇābhyām lālāyiṣyamāṇābhiḥ
Dativelālāyiṣyamāṇāyai lālāyiṣyamāṇābhyām lālāyiṣyamāṇābhyaḥ
Ablativelālāyiṣyamāṇāyāḥ lālāyiṣyamāṇābhyām lālāyiṣyamāṇābhyaḥ
Genitivelālāyiṣyamāṇāyāḥ lālāyiṣyamāṇayoḥ lālāyiṣyamāṇānām
Locativelālāyiṣyamāṇāyām lālāyiṣyamāṇayoḥ lālāyiṣyamāṇāsu

Adverb -lālāyiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria