Declension table of ?lālāviṣa

Deva

MasculineSingularDualPlural
Nominativelālāviṣaḥ lālāviṣau lālāviṣāḥ
Vocativelālāviṣa lālāviṣau lālāviṣāḥ
Accusativelālāviṣam lālāviṣau lālāviṣān
Instrumentallālāviṣeṇa lālāviṣābhyām lālāviṣaiḥ lālāviṣebhiḥ
Dativelālāviṣāya lālāviṣābhyām lālāviṣebhyaḥ
Ablativelālāviṣāt lālāviṣābhyām lālāviṣebhyaḥ
Genitivelālāviṣasya lālāviṣayoḥ lālāviṣāṇām
Locativelālāviṣe lālāviṣayoḥ lālāviṣeṣu

Compound lālāviṣa -

Adverb -lālāviṣam -lālāviṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria