Declension table of ?lālaṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelālaṣyamāṇā lālaṣyamāṇe lālaṣyamāṇāḥ
Vocativelālaṣyamāṇe lālaṣyamāṇe lālaṣyamāṇāḥ
Accusativelālaṣyamāṇām lālaṣyamāṇe lālaṣyamāṇāḥ
Instrumentallālaṣyamāṇayā lālaṣyamāṇābhyām lālaṣyamāṇābhiḥ
Dativelālaṣyamāṇāyai lālaṣyamāṇābhyām lālaṣyamāṇābhyaḥ
Ablativelālaṣyamāṇāyāḥ lālaṣyamāṇābhyām lālaṣyamāṇābhyaḥ
Genitivelālaṣyamāṇāyāḥ lālaṣyamāṇayoḥ lālaṣyamāṇānām
Locativelālaṣyamāṇāyām lālaṣyamāṇayoḥ lālaṣyamāṇāsu

Adverb -lālaṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria