Declension table of ?lālaṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelālaṣyamāṇam lālaṣyamāṇe lālaṣyamāṇāni
Vocativelālaṣyamāṇa lālaṣyamāṇe lālaṣyamāṇāni
Accusativelālaṣyamāṇam lālaṣyamāṇe lālaṣyamāṇāni
Instrumentallālaṣyamāṇena lālaṣyamāṇābhyām lālaṣyamāṇaiḥ
Dativelālaṣyamāṇāya lālaṣyamāṇābhyām lālaṣyamāṇebhyaḥ
Ablativelālaṣyamāṇāt lālaṣyamāṇābhyām lālaṣyamāṇebhyaḥ
Genitivelālaṣyamāṇasya lālaṣyamāṇayoḥ lālaṣyamāṇānām
Locativelālaṣyamāṇe lālaṣyamāṇayoḥ lālaṣyamāṇeṣu

Compound lālaṣyamāṇa -

Adverb -lālaṣyamāṇam -lālaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria