Declension table of ?lālaṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelālaṣyamāṇaḥ lālaṣyamāṇau lālaṣyamāṇāḥ
Vocativelālaṣyamāṇa lālaṣyamāṇau lālaṣyamāṇāḥ
Accusativelālaṣyamāṇam lālaṣyamāṇau lālaṣyamāṇān
Instrumentallālaṣyamāṇena lālaṣyamāṇābhyām lālaṣyamāṇaiḥ lālaṣyamāṇebhiḥ
Dativelālaṣyamāṇāya lālaṣyamāṇābhyām lālaṣyamāṇebhyaḥ
Ablativelālaṣyamāṇāt lālaṣyamāṇābhyām lālaṣyamāṇebhyaḥ
Genitivelālaṣyamāṇasya lālaṣyamāṇayoḥ lālaṣyamāṇānām
Locativelālaṣyamāṇe lālaṣyamāṇayoḥ lālaṣyamāṇeṣu

Compound lālaṣyamāṇa -

Adverb -lālaṣyamāṇam -lālaṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria