Declension table of ?lāktavat

Deva

MasculineSingularDualPlural
Nominativelāktavān lāktavantau lāktavantaḥ
Vocativelāktavan lāktavantau lāktavantaḥ
Accusativelāktavantam lāktavantau lāktavataḥ
Instrumentallāktavatā lāktavadbhyām lāktavadbhiḥ
Dativelāktavate lāktavadbhyām lāktavadbhyaḥ
Ablativelāktavataḥ lāktavadbhyām lāktavadbhyaḥ
Genitivelāktavataḥ lāktavatoḥ lāktavatām
Locativelāktavati lāktavatoḥ lāktavatsu

Compound lāktavat -

Adverb -lāktavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria