Declension table of ?lākhyamāna

Deva

NeuterSingularDualPlural
Nominativelākhyamānam lākhyamāne lākhyamānāni
Vocativelākhyamāna lākhyamāne lākhyamānāni
Accusativelākhyamānam lākhyamāne lākhyamānāni
Instrumentallākhyamānena lākhyamānābhyām lākhyamānaiḥ
Dativelākhyamānāya lākhyamānābhyām lākhyamānebhyaḥ
Ablativelākhyamānāt lākhyamānābhyām lākhyamānebhyaḥ
Genitivelākhyamānasya lākhyamānayoḥ lākhyamānānām
Locativelākhyamāne lākhyamānayoḥ lākhyamāneṣu

Compound lākhyamāna -

Adverb -lākhyamānam -lākhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria