Declension table of ?lākhtavatī

Deva

FeminineSingularDualPlural
Nominativelākhtavatī lākhtavatyau lākhtavatyaḥ
Vocativelākhtavati lākhtavatyau lākhtavatyaḥ
Accusativelākhtavatīm lākhtavatyau lākhtavatīḥ
Instrumentallākhtavatyā lākhtavatībhyām lākhtavatībhiḥ
Dativelākhtavatyai lākhtavatībhyām lākhtavatībhyaḥ
Ablativelākhtavatyāḥ lākhtavatībhyām lākhtavatībhyaḥ
Genitivelākhtavatyāḥ lākhtavatyoḥ lākhtavatīnām
Locativelākhtavatyām lākhtavatyoḥ lākhtavatīṣu

Compound lākhtavati - lākhtavatī -

Adverb -lākhtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria