Declension table of ?lākhtavat

Deva

MasculineSingularDualPlural
Nominativelākhtavān lākhtavantau lākhtavantaḥ
Vocativelākhtavan lākhtavantau lākhtavantaḥ
Accusativelākhtavantam lākhtavantau lākhtavataḥ
Instrumentallākhtavatā lākhtavadbhyām lākhtavadbhiḥ
Dativelākhtavate lākhtavadbhyām lākhtavadbhyaḥ
Ablativelākhtavataḥ lākhtavadbhyām lākhtavadbhyaḥ
Genitivelākhtavataḥ lākhtavatoḥ lākhtavatām
Locativelākhtavati lākhtavatoḥ lākhtavatsu

Compound lākhtavat -

Adverb -lākhtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria