Declension table of ?lākhitavyā

Deva

FeminineSingularDualPlural
Nominativelākhitavyā lākhitavye lākhitavyāḥ
Vocativelākhitavye lākhitavye lākhitavyāḥ
Accusativelākhitavyām lākhitavye lākhitavyāḥ
Instrumentallākhitavyayā lākhitavyābhyām lākhitavyābhiḥ
Dativelākhitavyāyai lākhitavyābhyām lākhitavyābhyaḥ
Ablativelākhitavyāyāḥ lākhitavyābhyām lākhitavyābhyaḥ
Genitivelākhitavyāyāḥ lākhitavyayoḥ lākhitavyānām
Locativelākhitavyāyām lākhitavyayoḥ lākhitavyāsu

Adverb -lākhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria