Declension table of ?lākhiṣyat

Deva

NeuterSingularDualPlural
Nominativelākhiṣyat lākhiṣyantī lākhiṣyatī lākhiṣyanti
Vocativelākhiṣyat lākhiṣyantī lākhiṣyatī lākhiṣyanti
Accusativelākhiṣyat lākhiṣyantī lākhiṣyatī lākhiṣyanti
Instrumentallākhiṣyatā lākhiṣyadbhyām lākhiṣyadbhiḥ
Dativelākhiṣyate lākhiṣyadbhyām lākhiṣyadbhyaḥ
Ablativelākhiṣyataḥ lākhiṣyadbhyām lākhiṣyadbhyaḥ
Genitivelākhiṣyataḥ lākhiṣyatoḥ lākhiṣyatām
Locativelākhiṣyati lākhiṣyatoḥ lākhiṣyatsu

Adverb -lākhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria