Declension table of ?lākhiṣyat

Deva

MasculineSingularDualPlural
Nominativelākhiṣyan lākhiṣyantau lākhiṣyantaḥ
Vocativelākhiṣyan lākhiṣyantau lākhiṣyantaḥ
Accusativelākhiṣyantam lākhiṣyantau lākhiṣyataḥ
Instrumentallākhiṣyatā lākhiṣyadbhyām lākhiṣyadbhiḥ
Dativelākhiṣyate lākhiṣyadbhyām lākhiṣyadbhyaḥ
Ablativelākhiṣyataḥ lākhiṣyadbhyām lākhiṣyadbhyaḥ
Genitivelākhiṣyataḥ lākhiṣyatoḥ lākhiṣyatām
Locativelākhiṣyati lākhiṣyatoḥ lākhiṣyatsu

Compound lākhiṣyat -

Adverb -lākhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria