Declension table of ?lākhiṣyantī

Deva

FeminineSingularDualPlural
Nominativelākhiṣyantī lākhiṣyantyau lākhiṣyantyaḥ
Vocativelākhiṣyanti lākhiṣyantyau lākhiṣyantyaḥ
Accusativelākhiṣyantīm lākhiṣyantyau lākhiṣyantīḥ
Instrumentallākhiṣyantyā lākhiṣyantībhyām lākhiṣyantībhiḥ
Dativelākhiṣyantyai lākhiṣyantībhyām lākhiṣyantībhyaḥ
Ablativelākhiṣyantyāḥ lākhiṣyantībhyām lākhiṣyantībhyaḥ
Genitivelākhiṣyantyāḥ lākhiṣyantyoḥ lākhiṣyantīnām
Locativelākhiṣyantyām lākhiṣyantyoḥ lākhiṣyantīṣu

Compound lākhiṣyanti - lākhiṣyantī -

Adverb -lākhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria