Declension table of ?lākhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelākhiṣyamāṇam lākhiṣyamāṇe lākhiṣyamāṇāni
Vocativelākhiṣyamāṇa lākhiṣyamāṇe lākhiṣyamāṇāni
Accusativelākhiṣyamāṇam lākhiṣyamāṇe lākhiṣyamāṇāni
Instrumentallākhiṣyamāṇena lākhiṣyamāṇābhyām lākhiṣyamāṇaiḥ
Dativelākhiṣyamāṇāya lākhiṣyamāṇābhyām lākhiṣyamāṇebhyaḥ
Ablativelākhiṣyamāṇāt lākhiṣyamāṇābhyām lākhiṣyamāṇebhyaḥ
Genitivelākhiṣyamāṇasya lākhiṣyamāṇayoḥ lākhiṣyamāṇānām
Locativelākhiṣyamāṇe lākhiṣyamāṇayoḥ lākhiṣyamāṇeṣu

Compound lākhiṣyamāṇa -

Adverb -lākhiṣyamāṇam -lākhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria