Declension table of ?lākhat

Deva

NeuterSingularDualPlural
Nominativelākhat lākhantī lākhatī lākhanti
Vocativelākhat lākhantī lākhatī lākhanti
Accusativelākhat lākhantī lākhatī lākhanti
Instrumentallākhatā lākhadbhyām lākhadbhiḥ
Dativelākhate lākhadbhyām lākhadbhyaḥ
Ablativelākhataḥ lākhadbhyām lākhadbhyaḥ
Genitivelākhataḥ lākhatoḥ lākhatām
Locativelākhati lākhatoḥ lākhatsu

Adverb -lākhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria