Declension table of ?lākhat

Deva

MasculineSingularDualPlural
Nominativelākhan lākhantau lākhantaḥ
Vocativelākhan lākhantau lākhantaḥ
Accusativelākhantam lākhantau lākhataḥ
Instrumentallākhatā lākhadbhyām lākhadbhiḥ
Dativelākhate lākhadbhyām lākhadbhyaḥ
Ablativelākhataḥ lākhadbhyām lākhadbhyaḥ
Genitivelākhataḥ lākhatoḥ lākhatām
Locativelākhati lākhatoḥ lākhatsu

Compound lākhat -

Adverb -lākhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria