Declension table of ?lākhantī

Deva

FeminineSingularDualPlural
Nominativelākhantī lākhantyau lākhantyaḥ
Vocativelākhanti lākhantyau lākhantyaḥ
Accusativelākhantīm lākhantyau lākhantīḥ
Instrumentallākhantyā lākhantībhyām lākhantībhiḥ
Dativelākhantyai lākhantībhyām lākhantībhyaḥ
Ablativelākhantyāḥ lākhantībhyām lākhantībhyaḥ
Genitivelākhantyāḥ lākhantyoḥ lākhantīnām
Locativelākhantyām lākhantyoḥ lākhantīṣu

Compound lākhanti - lākhantī -

Adverb -lākhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria