सुबन्तावली ?लाक्षातरु

Roma

पुमान्एकद्विबहु
प्रथमालाक्षातरुः लाक्षातरू लाक्षातरवः
सम्बोधनम्लाक्षातरो लाक्षातरू लाक्षातरवः
द्वितीयालाक्षातरुम् लाक्षातरू लाक्षातरून्
तृतीयालाक्षातरुणा लाक्षातरुभ्याम् लाक्षातरुभिः
चतुर्थीलाक्षातरवे लाक्षातरुभ्याम् लाक्षातरुभ्यः
पञ्चमीलाक्षातरोः लाक्षातरुभ्याम् लाक्षातरुभ्यः
षष्ठीलाक्षातरोः लाक्षातर्वोः लाक्षातरूणाम्
सप्तमीलाक्षातरौ लाक्षातर्वोः लाक्षातरुषु

समास लाक्षातरु

अव्यय ॰लाक्षातरु

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria