Declension table of ?lākṣaṇī

Deva

FeminineSingularDualPlural
Nominativelākṣaṇī lākṣaṇyau lākṣaṇyaḥ
Vocativelākṣaṇi lākṣaṇyau lākṣaṇyaḥ
Accusativelākṣaṇīm lākṣaṇyau lākṣaṇīḥ
Instrumentallākṣaṇyā lākṣaṇībhyām lākṣaṇībhiḥ
Dativelākṣaṇyai lākṣaṇībhyām lākṣaṇībhyaḥ
Ablativelākṣaṇyāḥ lākṣaṇībhyām lākṣaṇībhyaḥ
Genitivelākṣaṇyāḥ lākṣaṇyoḥ lākṣaṇīnām
Locativelākṣaṇyām lākṣaṇyoḥ lākṣaṇīṣu

Compound lākṣaṇi - lākṣaṇī -

Adverb -lākṣaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria