Declension table of ?lājyamāna

Deva

MasculineSingularDualPlural
Nominativelājyamānaḥ lājyamānau lājyamānāḥ
Vocativelājyamāna lājyamānau lājyamānāḥ
Accusativelājyamānam lājyamānau lājyamānān
Instrumentallājyamānena lājyamānābhyām lājyamānaiḥ lājyamānebhiḥ
Dativelājyamānāya lājyamānābhyām lājyamānebhyaḥ
Ablativelājyamānāt lājyamānābhyām lājyamānebhyaḥ
Genitivelājyamānasya lājyamānayoḥ lājyamānānām
Locativelājyamāne lājyamānayoḥ lājyamāneṣu

Compound lājyamāna -

Adverb -lājyamānam -lājyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria