Declension table of ?lājyamānaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | lājyamānaḥ | lājyamānau | lājyamānāḥ |
Vocative | lājyamāna | lājyamānau | lājyamānāḥ |
Accusative | lājyamānam | lājyamānau | lājyamānān |
Instrumental | lājyamānena | lājyamānābhyām | lājyamānaiḥ |
Dative | lājyamānāya | lājyamānābhyām | lājyamānebhyaḥ |
Ablative | lājyamānāt | lājyamānābhyām | lājyamānebhyaḥ |
Genitive | lājyamānasya | lājyamānayoḥ | lājyamānānām |
Locative | lājyamāne | lājyamānayoḥ | lājyamāneṣu |