Declension table of ?lājamāna

Deva

MasculineSingularDualPlural
Nominativelājamānaḥ lājamānau lājamānāḥ
Vocativelājamāna lājamānau lājamānāḥ
Accusativelājamānam lājamānau lājamānān
Instrumentallājamānena lājamānābhyām lājamānaiḥ lājamānebhiḥ
Dativelājamānāya lājamānābhyām lājamānebhyaḥ
Ablativelājamānāt lājamānābhyām lājamānebhyaḥ
Genitivelājamānasya lājamānayoḥ lājamānānām
Locativelājamāne lājamānayoḥ lājamāneṣu

Compound lājamāna -

Adverb -lājamānam -lājamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria