सुबन्तावली ?लाजमण्ड

Roma

पुमान्एकद्विबहु
प्रथमालाजमण्डः लाजमण्डौ लाजमण्डाः
सम्बोधनम्लाजमण्ड लाजमण्डौ लाजमण्डाः
द्वितीयालाजमण्डम् लाजमण्डौ लाजमण्डान्
तृतीयालाजमण्डेन लाजमण्डाभ्याम् लाजमण्डैः लाजमण्डेभिः
चतुर्थीलाजमण्डाय लाजमण्डाभ्याम् लाजमण्डेभ्यः
पञ्चमीलाजमण्डात् लाजमण्डाभ्याम् लाजमण्डेभ्यः
षष्ठीलाजमण्डस्य लाजमण्डयोः लाजमण्डानाम्
सप्तमीलाजमण्डे लाजमण्डयोः लाजमण्डेषु

समास लाजमण्ड

अव्यय ॰लाजमण्डम् ॰लाजमण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria