Declension table of ?lāgya

Deva

MasculineSingularDualPlural
Nominativelāgyaḥ lāgyau lāgyāḥ
Vocativelāgya lāgyau lāgyāḥ
Accusativelāgyam lāgyau lāgyān
Instrumentallāgyena lāgyābhyām lāgyaiḥ lāgyebhiḥ
Dativelāgyāya lāgyābhyām lāgyebhyaḥ
Ablativelāgyāt lāgyābhyām lāgyebhyaḥ
Genitivelāgyasya lāgyayoḥ lāgyānām
Locativelāgye lāgyayoḥ lāgyeṣu

Compound lāgya -

Adverb -lāgyam -lāgyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria