Declension table of ?lāghavika

Deva

NeuterSingularDualPlural
Nominativelāghavikam lāghavike lāghavikāni
Vocativelāghavika lāghavike lāghavikāni
Accusativelāghavikam lāghavike lāghavikāni
Instrumentallāghavikena lāghavikābhyām lāghavikaiḥ
Dativelāghavikāya lāghavikābhyām lāghavikebhyaḥ
Ablativelāghavikāt lāghavikābhyām lāghavikebhyaḥ
Genitivelāghavikasya lāghavikayoḥ lāghavikānām
Locativelāghavike lāghavikayoḥ lāghavikeṣu

Compound lāghavika -

Adverb -lāghavikam -lāghavikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria