Declension table of ?lāghavakāriṇī

Deva

FeminineSingularDualPlural
Nominativelāghavakāriṇī lāghavakāriṇyau lāghavakāriṇyaḥ
Vocativelāghavakāriṇi lāghavakāriṇyau lāghavakāriṇyaḥ
Accusativelāghavakāriṇīm lāghavakāriṇyau lāghavakāriṇīḥ
Instrumentallāghavakāriṇyā lāghavakāriṇībhyām lāghavakāriṇībhiḥ
Dativelāghavakāriṇyai lāghavakāriṇībhyām lāghavakāriṇībhyaḥ
Ablativelāghavakāriṇyāḥ lāghavakāriṇībhyām lāghavakāriṇībhyaḥ
Genitivelāghavakāriṇyāḥ lāghavakāriṇyoḥ lāghavakāriṇīnām
Locativelāghavakāriṇyām lāghavakāriṇyoḥ lāghavakāriṇīṣu

Compound lāghavakāriṇi - lāghavakāriṇī -

Adverb -lāghavakāriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria