Declension table of lāghava

Deva

NeuterSingularDualPlural
Nominativelāghavam lāghave lāghavāni
Vocativelāghava lāghave lāghavāni
Accusativelāghavam lāghave lāghavāni
Instrumentallāghavena lāghavābhyām lāghavaiḥ
Dativelāghavāya lāghavābhyām lāghavebhyaḥ
Ablativelāghavāt lāghavābhyām lāghavebhyaḥ
Genitivelāghavasya lāghavayoḥ lāghavānām
Locativelāghave lāghavayoḥ lāghaveṣu

Compound lāghava -

Adverb -lāghavam -lāghavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria