सुबन्तावली ?लाङ्गलदण्डक

Roma

पुमान्एकद्विबहु
प्रथमालाङ्गलदण्डकः लाङ्गलदण्डकौ लाङ्गलदण्डकाः
सम्बोधनम्लाङ्गलदण्डक लाङ्गलदण्डकौ लाङ्गलदण्डकाः
द्वितीयालाङ्गलदण्डकम् लाङ्गलदण्डकौ लाङ्गलदण्डकान्
तृतीयालाङ्गलदण्डकेन लाङ्गलदण्डकाभ्याम् लाङ्गलदण्डकैः लाङ्गलदण्डकेभिः
चतुर्थीलाङ्गलदण्डकाय लाङ्गलदण्डकाभ्याम् लाङ्गलदण्डकेभ्यः
पञ्चमीलाङ्गलदण्डकात् लाङ्गलदण्डकाभ्याम् लाङ्गलदण्डकेभ्यः
षष्ठीलाङ्गलदण्डकस्य लाङ्गलदण्डकयोः लाङ्गलदण्डकानाम्
सप्तमीलाङ्गलदण्डके लाङ्गलदण्डकयोः लाङ्गलदण्डकेषु

समास लाङ्गलदण्डक

अव्यय ॰लाङ्गलदण्डकम् ॰लाङ्गलदण्डकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria