सुबन्तावली ?लाङ्गलदण्ड

Roma

पुमान्एकद्विबहु
प्रथमालाङ्गलदण्डः लाङ्गलदण्डौ लाङ्गलदण्डाः
सम्बोधनम्लाङ्गलदण्ड लाङ्गलदण्डौ लाङ्गलदण्डाः
द्वितीयालाङ्गलदण्डम् लाङ्गलदण्डौ लाङ्गलदण्डान्
तृतीयालाङ्गलदण्डेन लाङ्गलदण्डाभ्याम् लाङ्गलदण्डैः लाङ्गलदण्डेभिः
चतुर्थीलाङ्गलदण्डाय लाङ्गलदण्डाभ्याम् लाङ्गलदण्डेभ्यः
पञ्चमीलाङ्गलदण्डात् लाङ्गलदण्डाभ्याम् लाङ्गलदण्डेभ्यः
षष्ठीलाङ्गलदण्डस्य लाङ्गलदण्डयोः लाङ्गलदण्डानाम्
सप्तमीलाङ्गलदण्डे लाङ्गलदण्डयोः लाङ्गलदण्डेषु

समास लाङ्गलदण्ड

अव्यय ॰लाङ्गलदण्डम् ॰लाङ्गलदण्डात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria