सुबन्तावली ?लाङ्गलचक्र

Roma

नपुंसकम्एकद्विबहु
प्रथमालाङ्गलचक्रम् लाङ्गलचक्रे लाङ्गलचक्राणि
सम्बोधनम्लाङ्गलचक्र लाङ्गलचक्रे लाङ्गलचक्राणि
द्वितीयालाङ्गलचक्रम् लाङ्गलचक्रे लाङ्गलचक्राणि
तृतीयालाङ्गलचक्रेण लाङ्गलचक्राभ्याम् लाङ्गलचक्रैः
चतुर्थीलाङ्गलचक्राय लाङ्गलचक्राभ्याम् लाङ्गलचक्रेभ्यः
पञ्चमीलाङ्गलचक्रात् लाङ्गलचक्राभ्याम् लाङ्गलचक्रेभ्यः
षष्ठीलाङ्गलचक्रस्य लाङ्गलचक्रयोः लाङ्गलचक्राणाम्
सप्तमीलाङ्गलचक्रे लाङ्गलचक्रयोः लाङ्गलचक्रेषु

समास लाङ्गलचक्र

अव्यय ॰लाङ्गलचक्रम् ॰लाङ्गलचक्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria