सुबन्तावली ?लाङ्गलापकर्षिणिणी

Roma

स्त्रीएकद्विबहु
प्रथमालाङ्गलापकर्षिणिणी लाङ्गलापकर्षिणिण्यौ लाङ्गलापकर्षिणिण्यः
सम्बोधनम्लाङ्गलापकर्षिणिणि लाङ्गलापकर्षिणिण्यौ लाङ्गलापकर्षिणिण्यः
द्वितीयालाङ्गलापकर्षिणिणीम् लाङ्गलापकर्षिणिण्यौ लाङ्गलापकर्षिणिणीः
तृतीयालाङ्गलापकर्षिणिण्या लाङ्गलापकर्षिणिणीभ्याम् लाङ्गलापकर्षिणिणीभिः
चतुर्थीलाङ्गलापकर्षिणिण्यै लाङ्गलापकर्षिणिणीभ्याम् लाङ्गलापकर्षिणिणीभ्यः
पञ्चमीलाङ्गलापकर्षिणिण्याः लाङ्गलापकर्षिणिणीभ्याम् लाङ्गलापकर्षिणिणीभ्यः
षष्ठीलाङ्गलापकर्षिणिण्याः लाङ्गलापकर्षिणिण्योः लाङ्गलापकर्षिणिणीनाम्
सप्तमीलाङ्गलापकर्षिणिण्याम् लाङ्गलापकर्षिणिण्योः लाङ्गलापकर्षिणिणीषु

समास लाङ्गलापकर्षिणिणि लाङ्गलापकर्षिणिणी

अव्यय ॰लाङ्गलापकर्षिणिणि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria