Declension table of ?lābhyamāna

Deva

NeuterSingularDualPlural
Nominativelābhyamānam lābhyamāne lābhyamānāni
Vocativelābhyamāna lābhyamāne lābhyamānāni
Accusativelābhyamānam lābhyamāne lābhyamānāni
Instrumentallābhyamānena lābhyamānābhyām lābhyamānaiḥ
Dativelābhyamānāya lābhyamānābhyām lābhyamānebhyaḥ
Ablativelābhyamānāt lābhyamānābhyām lābhyamānebhyaḥ
Genitivelābhyamānasya lābhyamānayoḥ lābhyamānānām
Locativelābhyamāne lābhyamānayoḥ lābhyamāneṣu

Compound lābhyamāna -

Adverb -lābhyamānam -lābhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria