Declension table of ?lābhya

Deva

NeuterSingularDualPlural
Nominativelābhyam lābhye lābhyāni
Vocativelābhya lābhye lābhyāni
Accusativelābhyam lābhye lābhyāni
Instrumentallābhyena lābhyābhyām lābhyaiḥ
Dativelābhyāya lābhyābhyām lābhyebhyaḥ
Ablativelābhyāt lābhyābhyām lābhyebhyaḥ
Genitivelābhyasya lābhyayoḥ lābhyānām
Locativelābhye lābhyayoḥ lābhyeṣu

Compound lābhya -

Adverb -lābhyam -lābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria