Declension table of ?lābhya

Deva

MasculineSingularDualPlural
Nominativelābhyaḥ lābhyau lābhyāḥ
Vocativelābhya lābhyau lābhyāḥ
Accusativelābhyam lābhyau lābhyān
Instrumentallābhyena lābhyābhyām lābhyaiḥ lābhyebhiḥ
Dativelābhyāya lābhyābhyām lābhyebhyaḥ
Ablativelābhyāt lābhyābhyām lābhyebhyaḥ
Genitivelābhyasya lābhyayoḥ lābhyānām
Locativelābhye lābhyayoḥ lābhyeṣu

Compound lābhya -

Adverb -lābhyam -lābhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria