Declension table of ?lābhitavatī

Deva

FeminineSingularDualPlural
Nominativelābhitavatī lābhitavatyau lābhitavatyaḥ
Vocativelābhitavati lābhitavatyau lābhitavatyaḥ
Accusativelābhitavatīm lābhitavatyau lābhitavatīḥ
Instrumentallābhitavatyā lābhitavatībhyām lābhitavatībhiḥ
Dativelābhitavatyai lābhitavatībhyām lābhitavatībhyaḥ
Ablativelābhitavatyāḥ lābhitavatībhyām lābhitavatībhyaḥ
Genitivelābhitavatyāḥ lābhitavatyoḥ lābhitavatīnām
Locativelābhitavatyām lābhitavatyoḥ lābhitavatīṣu

Compound lābhitavati - lābhitavatī -

Adverb -lābhitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria