Declension table of ?lābhitā

Deva

FeminineSingularDualPlural
Nominativelābhitā lābhite lābhitāḥ
Vocativelābhite lābhite lābhitāḥ
Accusativelābhitām lābhite lābhitāḥ
Instrumentallābhitayā lābhitābhyām lābhitābhiḥ
Dativelābhitāyai lābhitābhyām lābhitābhyaḥ
Ablativelābhitāyāḥ lābhitābhyām lābhitābhyaḥ
Genitivelābhitāyāḥ lābhitayoḥ lābhitānām
Locativelābhitāyām lābhitayoḥ lābhitāsu

Adverb -lābhitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria