Declension table of ?lābhita

Deva

NeuterSingularDualPlural
Nominativelābhitam lābhite lābhitāni
Vocativelābhita lābhite lābhitāni
Accusativelābhitam lābhite lābhitāni
Instrumentallābhitena lābhitābhyām lābhitaiḥ
Dativelābhitāya lābhitābhyām lābhitebhyaḥ
Ablativelābhitāt lābhitābhyām lābhitebhyaḥ
Genitivelābhitasya lābhitayoḥ lābhitānām
Locativelābhite lābhitayoḥ lābhiteṣu

Compound lābhita -

Adverb -lābhitam -lābhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria