Declension table of ?lābhita

Deva

MasculineSingularDualPlural
Nominativelābhitaḥ lābhitau lābhitāḥ
Vocativelābhita lābhitau lābhitāḥ
Accusativelābhitam lābhitau lābhitān
Instrumentallābhitena lābhitābhyām lābhitaiḥ lābhitebhiḥ
Dativelābhitāya lābhitābhyām lābhitebhyaḥ
Ablativelābhitāt lābhitābhyām lābhitebhyaḥ
Genitivelābhitasya lābhitayoḥ lābhitānām
Locativelābhite lābhitayoḥ lābhiteṣu

Compound lābhita -

Adverb -lābhitam -lābhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria