Declension table of ?lābhayitavyā

Deva

FeminineSingularDualPlural
Nominativelābhayitavyā lābhayitavye lābhayitavyāḥ
Vocativelābhayitavye lābhayitavye lābhayitavyāḥ
Accusativelābhayitavyām lābhayitavye lābhayitavyāḥ
Instrumentallābhayitavyayā lābhayitavyābhyām lābhayitavyābhiḥ
Dativelābhayitavyāyai lābhayitavyābhyām lābhayitavyābhyaḥ
Ablativelābhayitavyāyāḥ lābhayitavyābhyām lābhayitavyābhyaḥ
Genitivelābhayitavyāyāḥ lābhayitavyayoḥ lābhayitavyānām
Locativelābhayitavyāyām lābhayitavyayoḥ lābhayitavyāsu

Adverb -lābhayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria