Declension table of ?lābhayiṣyat

Deva

MasculineSingularDualPlural
Nominativelābhayiṣyan lābhayiṣyantau lābhayiṣyantaḥ
Vocativelābhayiṣyan lābhayiṣyantau lābhayiṣyantaḥ
Accusativelābhayiṣyantam lābhayiṣyantau lābhayiṣyataḥ
Instrumentallābhayiṣyatā lābhayiṣyadbhyām lābhayiṣyadbhiḥ
Dativelābhayiṣyate lābhayiṣyadbhyām lābhayiṣyadbhyaḥ
Ablativelābhayiṣyataḥ lābhayiṣyadbhyām lābhayiṣyadbhyaḥ
Genitivelābhayiṣyataḥ lābhayiṣyatoḥ lābhayiṣyatām
Locativelābhayiṣyati lābhayiṣyatoḥ lābhayiṣyatsu

Compound lābhayiṣyat -

Adverb -lābhayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria