Declension table of ?lābhayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativelābhayiṣyamāṇā lābhayiṣyamāṇe lābhayiṣyamāṇāḥ
Vocativelābhayiṣyamāṇe lābhayiṣyamāṇe lābhayiṣyamāṇāḥ
Accusativelābhayiṣyamāṇām lābhayiṣyamāṇe lābhayiṣyamāṇāḥ
Instrumentallābhayiṣyamāṇayā lābhayiṣyamāṇābhyām lābhayiṣyamāṇābhiḥ
Dativelābhayiṣyamāṇāyai lābhayiṣyamāṇābhyām lābhayiṣyamāṇābhyaḥ
Ablativelābhayiṣyamāṇāyāḥ lābhayiṣyamāṇābhyām lābhayiṣyamāṇābhyaḥ
Genitivelābhayiṣyamāṇāyāḥ lābhayiṣyamāṇayoḥ lābhayiṣyamāṇānām
Locativelābhayiṣyamāṇāyām lābhayiṣyamāṇayoḥ lābhayiṣyamāṇāsu

Adverb -lābhayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria