Declension table of ?lābhayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativelābhayiṣyamāṇam lābhayiṣyamāṇe lābhayiṣyamāṇāni
Vocativelābhayiṣyamāṇa lābhayiṣyamāṇe lābhayiṣyamāṇāni
Accusativelābhayiṣyamāṇam lābhayiṣyamāṇe lābhayiṣyamāṇāni
Instrumentallābhayiṣyamāṇena lābhayiṣyamāṇābhyām lābhayiṣyamāṇaiḥ
Dativelābhayiṣyamāṇāya lābhayiṣyamāṇābhyām lābhayiṣyamāṇebhyaḥ
Ablativelābhayiṣyamāṇāt lābhayiṣyamāṇābhyām lābhayiṣyamāṇebhyaḥ
Genitivelābhayiṣyamāṇasya lābhayiṣyamāṇayoḥ lābhayiṣyamāṇānām
Locativelābhayiṣyamāṇe lābhayiṣyamāṇayoḥ lābhayiṣyamāṇeṣu

Compound lābhayiṣyamāṇa -

Adverb -lābhayiṣyamāṇam -lābhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria