सुबन्तावली ?लाभयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमालाभयिष्यमाणः लाभयिष्यमाणौ लाभयिष्यमाणाः
सम्बोधनम्लाभयिष्यमाण लाभयिष्यमाणौ लाभयिष्यमाणाः
द्वितीयालाभयिष्यमाणम् लाभयिष्यमाणौ लाभयिष्यमाणान्
तृतीयालाभयिष्यमाणेन लाभयिष्यमाणाभ्याम् लाभयिष्यमाणैः लाभयिष्यमाणेभिः
चतुर्थीलाभयिष्यमाणाय लाभयिष्यमाणाभ्याम् लाभयिष्यमाणेभ्यः
पञ्चमीलाभयिष्यमाणात् लाभयिष्यमाणाभ्याम् लाभयिष्यमाणेभ्यः
षष्ठीलाभयिष्यमाणस्य लाभयिष्यमाणयोः लाभयिष्यमाणानाम्
सप्तमीलाभयिष्यमाणे लाभयिष्यमाणयोः लाभयिष्यमाणेषु

समास लाभयिष्यमाण

अव्यय ॰लाभयिष्यमाणम् ॰लाभयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria