Declension table of ?lābhayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativelābhayiṣyamāṇaḥ lābhayiṣyamāṇau lābhayiṣyamāṇāḥ
Vocativelābhayiṣyamāṇa lābhayiṣyamāṇau lābhayiṣyamāṇāḥ
Accusativelābhayiṣyamāṇam lābhayiṣyamāṇau lābhayiṣyamāṇān
Instrumentallābhayiṣyamāṇena lābhayiṣyamāṇābhyām lābhayiṣyamāṇaiḥ lābhayiṣyamāṇebhiḥ
Dativelābhayiṣyamāṇāya lābhayiṣyamāṇābhyām lābhayiṣyamāṇebhyaḥ
Ablativelābhayiṣyamāṇāt lābhayiṣyamāṇābhyām lābhayiṣyamāṇebhyaḥ
Genitivelābhayiṣyamāṇasya lābhayiṣyamāṇayoḥ lābhayiṣyamāṇānām
Locativelābhayiṣyamāṇe lābhayiṣyamāṇayoḥ lābhayiṣyamāṇeṣu

Compound lābhayiṣyamāṇa -

Adverb -lābhayiṣyamāṇam -lābhayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria