Declension table of ?lābhayat

Deva

MasculineSingularDualPlural
Nominativelābhayan lābhayantau lābhayantaḥ
Vocativelābhayan lābhayantau lābhayantaḥ
Accusativelābhayantam lābhayantau lābhayataḥ
Instrumentallābhayatā lābhayadbhyām lābhayadbhiḥ
Dativelābhayate lābhayadbhyām lābhayadbhyaḥ
Ablativelābhayataḥ lābhayadbhyām lābhayadbhyaḥ
Genitivelābhayataḥ lābhayatoḥ lābhayatām
Locativelābhayati lābhayatoḥ lābhayatsu

Compound lābhayat -

Adverb -lābhayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria