Declension table of ?lābhayantī

Deva

FeminineSingularDualPlural
Nominativelābhayantī lābhayantyau lābhayantyaḥ
Vocativelābhayanti lābhayantyau lābhayantyaḥ
Accusativelābhayantīm lābhayantyau lābhayantīḥ
Instrumentallābhayantyā lābhayantībhyām lābhayantībhiḥ
Dativelābhayantyai lābhayantībhyām lābhayantībhyaḥ
Ablativelābhayantyāḥ lābhayantībhyām lābhayantībhyaḥ
Genitivelābhayantyāḥ lābhayantyoḥ lābhayantīnām
Locativelābhayantyām lābhayantyoḥ lābhayantīṣu

Compound lābhayanti - lābhayantī -

Adverb -lābhayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria